Declension table of ?kararuddha

Deva

MasculineSingularDualPlural
Nominativekararuddhaḥ kararuddhau kararuddhāḥ
Vocativekararuddha kararuddhau kararuddhāḥ
Accusativekararuddham kararuddhau kararuddhān
Instrumentalkararuddhena kararuddhābhyām kararuddhaiḥ kararuddhebhiḥ
Dativekararuddhāya kararuddhābhyām kararuddhebhyaḥ
Ablativekararuddhāt kararuddhābhyām kararuddhebhyaḥ
Genitivekararuddhasya kararuddhayoḥ kararuddhānām
Locativekararuddhe kararuddhayoḥ kararuddheṣu

Compound kararuddha -

Adverb -kararuddham -kararuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria