Declension table of ?karapuṭāñjali

Deva

MasculineSingularDualPlural
Nominativekarapuṭāñjaliḥ karapuṭāñjalī karapuṭāñjalayaḥ
Vocativekarapuṭāñjale karapuṭāñjalī karapuṭāñjalayaḥ
Accusativekarapuṭāñjalim karapuṭāñjalī karapuṭāñjalīn
Instrumentalkarapuṭāñjalinā karapuṭāñjalibhyām karapuṭāñjalibhiḥ
Dativekarapuṭāñjalaye karapuṭāñjalibhyām karapuṭāñjalibhyaḥ
Ablativekarapuṭāñjaleḥ karapuṭāñjalibhyām karapuṭāñjalibhyaḥ
Genitivekarapuṭāñjaleḥ karapuṭāñjalyoḥ karapuṭāñjalīnām
Locativekarapuṭāñjalau karapuṭāñjalyoḥ karapuṭāñjaliṣu

Compound karapuṭāñjali -

Adverb -karapuṭāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria