Declension table of ?karaprāpta

Deva

NeuterSingularDualPlural
Nominativekaraprāptam karaprāpte karaprāptāni
Vocativekaraprāpta karaprāpte karaprāptāni
Accusativekaraprāptam karaprāpte karaprāptāni
Instrumentalkaraprāptena karaprāptābhyām karaprāptaiḥ
Dativekaraprāptāya karaprāptābhyām karaprāptebhyaḥ
Ablativekaraprāptāt karaprāptābhyām karaprāptebhyaḥ
Genitivekaraprāptasya karaprāptayoḥ karaprāptānām
Locativekaraprāpte karaprāptayoḥ karaprāpteṣu

Compound karaprāpta -

Adverb -karaprāptam -karaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria