Declension table of ?karaprāpta

Deva

MasculineSingularDualPlural
Nominativekaraprāptaḥ karaprāptau karaprāptāḥ
Vocativekaraprāpta karaprāptau karaprāptāḥ
Accusativekaraprāptam karaprāptau karaprāptān
Instrumentalkaraprāptena karaprāptābhyām karaprāptaiḥ karaprāptebhiḥ
Dativekaraprāptāya karaprāptābhyām karaprāptebhyaḥ
Ablativekaraprāptāt karaprāptābhyām karaprāptebhyaḥ
Genitivekaraprāptasya karaprāptayoḥ karaprāptānām
Locativekaraprāpte karaprāptayoḥ karaprāpteṣu

Compound karaprāpta -

Adverb -karaprāptam -karaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria