Declension table of ?karapaṅkaja

Deva

MasculineSingularDualPlural
Nominativekarapaṅkajaḥ karapaṅkajau karapaṅkajāḥ
Vocativekarapaṅkaja karapaṅkajau karapaṅkajāḥ
Accusativekarapaṅkajam karapaṅkajau karapaṅkajān
Instrumentalkarapaṅkajena karapaṅkajābhyām karapaṅkajaiḥ karapaṅkajebhiḥ
Dativekarapaṅkajāya karapaṅkajābhyām karapaṅkajebhyaḥ
Ablativekarapaṅkajāt karapaṅkajābhyām karapaṅkajebhyaḥ
Genitivekarapaṅkajasya karapaṅkajayoḥ karapaṅkajānām
Locativekarapaṅkaje karapaṅkajayoḥ karapaṅkajeṣu

Compound karapaṅkaja -

Adverb -karapaṅkajam -karapaṅkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria