Declension table of ?karanihita

Deva

NeuterSingularDualPlural
Nominativekaranihitam karanihite karanihitāni
Vocativekaranihita karanihite karanihitāni
Accusativekaranihitam karanihite karanihitāni
Instrumentalkaranihitena karanihitābhyām karanihitaiḥ
Dativekaranihitāya karanihitābhyām karanihitebhyaḥ
Ablativekaranihitāt karanihitābhyām karanihitebhyaḥ
Genitivekaranihitasya karanihitayoḥ karanihitānām
Locativekaranihite karanihitayoḥ karanihiteṣu

Compound karanihita -

Adverb -karanihitam -karanihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria