Declension table of ?karamukta

Deva

NeuterSingularDualPlural
Nominativekaramuktam karamukte karamuktāni
Vocativekaramukta karamukte karamuktāni
Accusativekaramuktam karamukte karamuktāni
Instrumentalkaramuktena karamuktābhyām karamuktaiḥ
Dativekaramuktāya karamuktābhyām karamuktebhyaḥ
Ablativekaramuktāt karamuktābhyām karamuktebhyaḥ
Genitivekaramuktasya karamuktayoḥ karamuktānām
Locativekaramukte karamuktayoḥ karamukteṣu

Compound karamukta -

Adverb -karamuktam -karamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria