Declension table of ?karamokṣa

Deva

MasculineSingularDualPlural
Nominativekaramokṣaḥ karamokṣau karamokṣāḥ
Vocativekaramokṣa karamokṣau karamokṣāḥ
Accusativekaramokṣam karamokṣau karamokṣān
Instrumentalkaramokṣeṇa karamokṣābhyām karamokṣaiḥ karamokṣebhiḥ
Dativekaramokṣāya karamokṣābhyām karamokṣebhyaḥ
Ablativekaramokṣāt karamokṣābhyām karamokṣebhyaḥ
Genitivekaramokṣasya karamokṣayoḥ karamokṣāṇām
Locativekaramokṣe karamokṣayoḥ karamokṣeṣu

Compound karamokṣa -

Adverb -karamokṣam -karamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria