Declension table of ?karambitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karambitaḥ | karambitau | karambitāḥ |
Vocative | karambita | karambitau | karambitāḥ |
Accusative | karambitam | karambitau | karambitān |
Instrumental | karambitena | karambitābhyām | karambitaiḥ |
Dative | karambitāya | karambitābhyām | karambitebhyaḥ |
Ablative | karambitāt | karambitābhyām | karambitebhyaḥ |
Genitive | karambitasya | karambitayoḥ | karambitānām |
Locative | karambite | karambitayoḥ | karambiteṣu |