Declension table of ?karambhavālukātāpa

Deva

MasculineSingularDualPlural
Nominativekarambhavālukātāpaḥ karambhavālukātāpau karambhavālukātāpāḥ
Vocativekarambhavālukātāpa karambhavālukātāpau karambhavālukātāpāḥ
Accusativekarambhavālukātāpam karambhavālukātāpau karambhavālukātāpān
Instrumentalkarambhavālukātāpena karambhavālukātāpābhyām karambhavālukātāpaiḥ
Dativekarambhavālukātāpāya karambhavālukātāpābhyām karambhavālukātāpebhyaḥ
Ablativekarambhavālukātāpāt karambhavālukātāpābhyām karambhavālukātāpebhyaḥ
Genitivekarambhavālukātāpasya karambhavālukātāpayoḥ karambhavālukātāpānām
Locativekarambhavālukātāpe karambhavālukātāpayoḥ karambhavālukātāpeṣu

Compound karambhavālukātāpa -

Adverb -karambhavālukātāpam -karambhavālukātāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria