Declension table of ?karambhabhāga

Deva

NeuterSingularDualPlural
Nominativekarambhabhāgam karambhabhāge karambhabhāgāṇi
Vocativekarambhabhāga karambhabhāge karambhabhāgāṇi
Accusativekarambhabhāgam karambhabhāge karambhabhāgāṇi
Instrumentalkarambhabhāgeṇa karambhabhāgābhyām karambhabhāgaiḥ
Dativekarambhabhāgāya karambhabhāgābhyām karambhabhāgebhyaḥ
Ablativekarambhabhāgāt karambhabhāgābhyām karambhabhāgebhyaḥ
Genitivekarambhabhāgasya karambhabhāgayoḥ karambhabhāgāṇām
Locativekarambhabhāge karambhabhāgayoḥ karambhabhāgeṣu

Compound karambhabhāga -

Adverb -karambhabhāgam -karambhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria