Declension table of ?karambhabhāga

Deva

MasculineSingularDualPlural
Nominativekarambhabhāgaḥ karambhabhāgau karambhabhāgāḥ
Vocativekarambhabhāga karambhabhāgau karambhabhāgāḥ
Accusativekarambhabhāgam karambhabhāgau karambhabhāgān
Instrumentalkarambhabhāgeṇa karambhabhāgābhyām karambhabhāgaiḥ karambhabhāgebhiḥ
Dativekarambhabhāgāya karambhabhāgābhyām karambhabhāgebhyaḥ
Ablativekarambhabhāgāt karambhabhāgābhyām karambhabhāgebhyaḥ
Genitivekarambhabhāgasya karambhabhāgayoḥ karambhabhāgāṇām
Locativekarambhabhāge karambhabhāgayoḥ karambhabhāgeṣu

Compound karambhabhāga -

Adverb -karambhabhāgam -karambhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria