Declension table of ?karakudmala

Deva

NeuterSingularDualPlural
Nominativekarakudmalam karakudmale karakudmalāni
Vocativekarakudmala karakudmale karakudmalāni
Accusativekarakudmalam karakudmale karakudmalāni
Instrumentalkarakudmalena karakudmalābhyām karakudmalaiḥ
Dativekarakudmalāya karakudmalābhyām karakudmalebhyaḥ
Ablativekarakudmalāt karakudmalābhyām karakudmalebhyaḥ
Genitivekarakudmalasya karakudmalayoḥ karakudmalānām
Locativekarakudmale karakudmalayoḥ karakudmaleṣu

Compound karakudmala -

Adverb -karakudmalam -karakudmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria