Declension table of ?karagrāhin

Deva

MasculineSingularDualPlural
Nominativekaragrāhī karagrāhiṇau karagrāhiṇaḥ
Vocativekaragrāhin karagrāhiṇau karagrāhiṇaḥ
Accusativekaragrāhiṇam karagrāhiṇau karagrāhiṇaḥ
Instrumentalkaragrāhiṇā karagrāhibhyām karagrāhibhiḥ
Dativekaragrāhiṇe karagrāhibhyām karagrāhibhyaḥ
Ablativekaragrāhiṇaḥ karagrāhibhyām karagrāhibhyaḥ
Genitivekaragrāhiṇaḥ karagrāhiṇoḥ karagrāhiṇām
Locativekaragrāhiṇi karagrāhiṇoḥ karagrāhiṣu

Compound karagrāhi -

Adverb -karagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria