Declension table of ?karagṛhīti

Deva

FeminineSingularDualPlural
Nominativekaragṛhītiḥ karagṛhītī karagṛhītayaḥ
Vocativekaragṛhīte karagṛhītī karagṛhītayaḥ
Accusativekaragṛhītim karagṛhītī karagṛhītīḥ
Instrumentalkaragṛhītyā karagṛhītibhyām karagṛhītibhiḥ
Dativekaragṛhītyai karagṛhītaye karagṛhītibhyām karagṛhītibhyaḥ
Ablativekaragṛhītyāḥ karagṛhīteḥ karagṛhītibhyām karagṛhītibhyaḥ
Genitivekaragṛhītyāḥ karagṛhīteḥ karagṛhītyoḥ karagṛhītīnām
Locativekaragṛhītyām karagṛhītau karagṛhītyoḥ karagṛhītiṣu

Compound karagṛhīti -

Adverb -karagṛhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria