Declension table of ?karadhṛta

Deva

NeuterSingularDualPlural
Nominativekaradhṛtam karadhṛte karadhṛtāni
Vocativekaradhṛta karadhṛte karadhṛtāni
Accusativekaradhṛtam karadhṛte karadhṛtāni
Instrumentalkaradhṛtena karadhṛtābhyām karadhṛtaiḥ
Dativekaradhṛtāya karadhṛtābhyām karadhṛtebhyaḥ
Ablativekaradhṛtāt karadhṛtābhyām karadhṛtebhyaḥ
Genitivekaradhṛtasya karadhṛtayoḥ karadhṛtānām
Locativekaradhṛte karadhṛtayoḥ karadhṛteṣu

Compound karadhṛta -

Adverb -karadhṛtam -karadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria