Declension table of ?karacchada

Deva

MasculineSingularDualPlural
Nominativekaracchadaḥ karacchadau karacchadāḥ
Vocativekaracchada karacchadau karacchadāḥ
Accusativekaracchadam karacchadau karacchadān
Instrumentalkaracchadena karacchadābhyām karacchadaiḥ karacchadebhiḥ
Dativekaracchadāya karacchadābhyām karacchadebhyaḥ
Ablativekaracchadāt karacchadābhyām karacchadebhyaḥ
Genitivekaracchadasya karacchadayoḥ karacchadānām
Locativekaracchade karacchadayoḥ karacchadeṣu

Compound karacchada -

Adverb -karacchadam -karacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria