Declension table of ?karabhakāṇḍikā

Deva

FeminineSingularDualPlural
Nominativekarabhakāṇḍikā karabhakāṇḍike karabhakāṇḍikāḥ
Vocativekarabhakāṇḍike karabhakāṇḍike karabhakāṇḍikāḥ
Accusativekarabhakāṇḍikām karabhakāṇḍike karabhakāṇḍikāḥ
Instrumentalkarabhakāṇḍikayā karabhakāṇḍikābhyām karabhakāṇḍikābhiḥ
Dativekarabhakāṇḍikāyai karabhakāṇḍikābhyām karabhakāṇḍikābhyaḥ
Ablativekarabhakāṇḍikāyāḥ karabhakāṇḍikābhyām karabhakāṇḍikābhyaḥ
Genitivekarabhakāṇḍikāyāḥ karabhakāṇḍikayoḥ karabhakāṇḍikānām
Locativekarabhakāṇḍikāyām karabhakāṇḍikayoḥ karabhakāṇḍikāsu

Adverb -karabhakāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria