Declension table of ?karabhājana

Deva

MasculineSingularDualPlural
Nominativekarabhājanaḥ karabhājanau karabhājanāḥ
Vocativekarabhājana karabhājanau karabhājanāḥ
Accusativekarabhājanam karabhājanau karabhājanān
Instrumentalkarabhājanena karabhājanābhyām karabhājanaiḥ karabhājanebhiḥ
Dativekarabhājanāya karabhājanābhyām karabhājanebhyaḥ
Ablativekarabhājanāt karabhājanābhyām karabhājanebhyaḥ
Genitivekarabhājanasya karabhājanayoḥ karabhājanānām
Locativekarabhājane karabhājanayoḥ karabhājaneṣu

Compound karabhājana -

Adverb -karabhājanam -karabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria