Declension table of ?karabhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativekarabhāṣṭakam karabhāṣṭake karabhāṣṭakāni
Vocativekarabhāṣṭaka karabhāṣṭake karabhāṣṭakāni
Accusativekarabhāṣṭakam karabhāṣṭake karabhāṣṭakāni
Instrumentalkarabhāṣṭakena karabhāṣṭakābhyām karabhāṣṭakaiḥ
Dativekarabhāṣṭakāya karabhāṣṭakābhyām karabhāṣṭakebhyaḥ
Ablativekarabhāṣṭakāt karabhāṣṭakābhyām karabhāṣṭakebhyaḥ
Genitivekarabhāṣṭakasya karabhāṣṭakayoḥ karabhāṣṭakānām
Locativekarabhāṣṭake karabhāṣṭakayoḥ karabhāṣṭakeṣu

Compound karabhāṣṭaka -

Adverb -karabhāṣṭakam -karabhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria