Declension table of ?karārpita

Deva

NeuterSingularDualPlural
Nominativekarārpitam karārpite karārpitāni
Vocativekarārpita karārpite karārpitāni
Accusativekarārpitam karārpite karārpitāni
Instrumentalkarārpitena karārpitābhyām karārpitaiḥ
Dativekarārpitāya karārpitābhyām karārpitebhyaḥ
Ablativekarārpitāt karārpitābhyām karārpitebhyaḥ
Genitivekarārpitasya karārpitayoḥ karārpitānām
Locativekarārpite karārpitayoḥ karārpiteṣu

Compound karārpita -

Adverb -karārpitam -karārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria