Declension table of ?karārpita

Deva

MasculineSingularDualPlural
Nominativekarārpitaḥ karārpitau karārpitāḥ
Vocativekarārpita karārpitau karārpitāḥ
Accusativekarārpitam karārpitau karārpitān
Instrumentalkarārpitena karārpitābhyām karārpitaiḥ karārpitebhiḥ
Dativekarārpitāya karārpitābhyām karārpitebhyaḥ
Ablativekarārpitāt karārpitābhyām karārpitebhyaḥ
Genitivekarārpitasya karārpitayoḥ karārpitānām
Locativekarārpite karārpitayoḥ karārpiteṣu

Compound karārpita -

Adverb -karārpitam -karārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria