Declension table of ?karāmlaka

Deva

MasculineSingularDualPlural
Nominativekarāmlakaḥ karāmlakau karāmlakāḥ
Vocativekarāmlaka karāmlakau karāmlakāḥ
Accusativekarāmlakam karāmlakau karāmlakān
Instrumentalkarāmlakena karāmlakābhyām karāmlakaiḥ karāmlakebhiḥ
Dativekarāmlakāya karāmlakābhyām karāmlakebhyaḥ
Ablativekarāmlakāt karāmlakābhyām karāmlakebhyaḥ
Genitivekarāmlakasya karāmlakayoḥ karāmlakānām
Locativekarāmlake karāmlakayoḥ karāmlakeṣu

Compound karāmlaka -

Adverb -karāmlakam -karāmlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria