Declension table of ?karāmla

Deva

MasculineSingularDualPlural
Nominativekarāmlaḥ karāmlau karāmlāḥ
Vocativekarāmla karāmlau karāmlāḥ
Accusativekarāmlam karāmlau karāmlān
Instrumentalkarāmlena karāmlābhyām karāmlaiḥ karāmlebhiḥ
Dativekarāmlāya karāmlābhyām karāmlebhyaḥ
Ablativekarāmlāt karāmlābhyām karāmlebhyaḥ
Genitivekarāmlasya karāmlayoḥ karāmlānām
Locativekarāmle karāmlayoḥ karāmleṣu

Compound karāmla -

Adverb -karāmlam -karāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria