Declension table of ?karāmalaka

Deva

NeuterSingularDualPlural
Nominativekarāmalakam karāmalake karāmalakāni
Vocativekarāmalaka karāmalake karāmalakāni
Accusativekarāmalakam karāmalake karāmalakāni
Instrumentalkarāmalakena karāmalakābhyām karāmalakaiḥ
Dativekarāmalakāya karāmalakābhyām karāmalakebhyaḥ
Ablativekarāmalakāt karāmalakābhyām karāmalakebhyaḥ
Genitivekarāmalakasya karāmalakayoḥ karāmalakānām
Locativekarāmalake karāmalakayoḥ karāmalakeṣu

Compound karāmalaka -

Adverb -karāmalakam -karāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria