Declension table of ?karālitā

Deva

FeminineSingularDualPlural
Nominativekarālitā karālite karālitāḥ
Vocativekarālite karālite karālitāḥ
Accusativekarālitām karālite karālitāḥ
Instrumentalkarālitayā karālitābhyām karālitābhiḥ
Dativekarālitāyai karālitābhyām karālitābhyaḥ
Ablativekarālitāyāḥ karālitābhyām karālitābhyaḥ
Genitivekarālitāyāḥ karālitayoḥ karālitānām
Locativekarālitāyām karālitayoḥ karālitāsu

Adverb -karālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria