Declension table of ?karālita

Deva

NeuterSingularDualPlural
Nominativekarālitam karālite karālitāni
Vocativekarālita karālite karālitāni
Accusativekarālitam karālite karālitāni
Instrumentalkarālitena karālitābhyām karālitaiḥ
Dativekarālitāya karālitābhyām karālitebhyaḥ
Ablativekarālitāt karālitābhyām karālitebhyaḥ
Genitivekarālitasya karālitayoḥ karālitānām
Locativekarālite karālitayoḥ karāliteṣu

Compound karālita -

Adverb -karālitam -karālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria