Declension table of ?karālita

Deva

MasculineSingularDualPlural
Nominativekarālitaḥ karālitau karālitāḥ
Vocativekarālita karālitau karālitāḥ
Accusativekarālitam karālitau karālitān
Instrumentalkarālitena karālitābhyām karālitaiḥ karālitebhiḥ
Dativekarālitāya karālitābhyām karālitebhyaḥ
Ablativekarālitāt karālitābhyām karālitebhyaḥ
Genitivekarālitasya karālitayoḥ karālitānām
Locativekarālite karālitayoḥ karāliteṣu

Compound karālita -

Adverb -karālitam -karālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria