Declension table of ?karālavadana

Deva

MasculineSingularDualPlural
Nominativekarālavadanaḥ karālavadanau karālavadanāḥ
Vocativekarālavadana karālavadanau karālavadanāḥ
Accusativekarālavadanam karālavadanau karālavadanān
Instrumentalkarālavadanena karālavadanābhyām karālavadanaiḥ karālavadanebhiḥ
Dativekarālavadanāya karālavadanābhyām karālavadanebhyaḥ
Ablativekarālavadanāt karālavadanābhyām karālavadanebhyaḥ
Genitivekarālavadanasya karālavadanayoḥ karālavadanānām
Locativekarālavadane karālavadanayoḥ karālavadaneṣu

Compound karālavadana -

Adverb -karālavadanam -karālavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria