Declension table of ?karālamukhā

Deva

FeminineSingularDualPlural
Nominativekarālamukhā karālamukhe karālamukhāḥ
Vocativekarālamukhe karālamukhe karālamukhāḥ
Accusativekarālamukhām karālamukhe karālamukhāḥ
Instrumentalkarālamukhayā karālamukhābhyām karālamukhābhiḥ
Dativekarālamukhāyai karālamukhābhyām karālamukhābhyaḥ
Ablativekarālamukhāyāḥ karālamukhābhyām karālamukhābhyaḥ
Genitivekarālamukhāyāḥ karālamukhayoḥ karālamukhānām
Locativekarālamukhāyām karālamukhayoḥ karālamukhāsu

Adverb -karālamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria