Declension table of ?karālambana

Deva

NeuterSingularDualPlural
Nominativekarālambanam karālambane karālambanāni
Vocativekarālambana karālambane karālambanāni
Accusativekarālambanam karālambane karālambanāni
Instrumentalkarālambanena karālambanābhyām karālambanaiḥ
Dativekarālambanāya karālambanābhyām karālambanebhyaḥ
Ablativekarālambanāt karālambanābhyām karālambanebhyaḥ
Genitivekarālambanasya karālambanayoḥ karālambanānām
Locativekarālambane karālambanayoḥ karālambaneṣu

Compound karālambana -

Adverb -karālambanam -karālambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria