Declension table of ?karālamba

Deva

NeuterSingularDualPlural
Nominativekarālambam karālambe karālambāni
Vocativekarālamba karālambe karālambāni
Accusativekarālambam karālambe karālambāni
Instrumentalkarālambena karālambābhyām karālambaiḥ
Dativekarālambāya karālambābhyām karālambebhyaḥ
Ablativekarālambāt karālambābhyām karālambebhyaḥ
Genitivekarālambasya karālambayoḥ karālambānām
Locativekarālambe karālambayoḥ karālambeṣu

Compound karālamba -

Adverb -karālambam -karālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria