Declension table of ?karālamba

Deva

MasculineSingularDualPlural
Nominativekarālambaḥ karālambau karālambāḥ
Vocativekarālamba karālambau karālambāḥ
Accusativekarālambam karālambau karālambān
Instrumentalkarālambena karālambābhyām karālambaiḥ karālambebhiḥ
Dativekarālambāya karālambābhyām karālambebhyaḥ
Ablativekarālambāt karālambābhyām karālambebhyaḥ
Genitivekarālambasya karālambayoḥ karālambānām
Locativekarālambe karālambayoḥ karālambeṣu

Compound karālamba -

Adverb -karālambam -karālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria