Declension table of ?karālalocana

Deva

MasculineSingularDualPlural
Nominativekarālalocanaḥ karālalocanau karālalocanāḥ
Vocativekarālalocana karālalocanau karālalocanāḥ
Accusativekarālalocanam karālalocanau karālalocanān
Instrumentalkarālalocanena karālalocanābhyām karālalocanaiḥ karālalocanebhiḥ
Dativekarālalocanāya karālalocanābhyām karālalocanebhyaḥ
Ablativekarālalocanāt karālalocanābhyām karālalocanebhyaḥ
Genitivekarālalocanasya karālalocanayoḥ karālalocanānām
Locativekarālalocane karālalocanayoḥ karālalocaneṣu

Compound karālalocana -

Adverb -karālalocanam -karālalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria