Declension table of ?karālakara

Deva

MasculineSingularDualPlural
Nominativekarālakaraḥ karālakarau karālakarāḥ
Vocativekarālakara karālakarau karālakarāḥ
Accusativekarālakaram karālakarau karālakarān
Instrumentalkarālakareṇa karālakarābhyām karālakaraiḥ karālakarebhiḥ
Dativekarālakarāya karālakarābhyām karālakarebhyaḥ
Ablativekarālakarāt karālakarābhyām karālakarebhyaḥ
Genitivekarālakarasya karālakarayoḥ karālakarāṇām
Locativekarālakare karālakarayoḥ karālakareṣu

Compound karālakara -

Adverb -karālakaram -karālakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria