Declension table of ?karāladaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativekarāladaṃṣṭrā karāladaṃṣṭre karāladaṃṣṭrāḥ
Vocativekarāladaṃṣṭre karāladaṃṣṭre karāladaṃṣṭrāḥ
Accusativekarāladaṃṣṭrām karāladaṃṣṭre karāladaṃṣṭrāḥ
Instrumentalkarāladaṃṣṭrayā karāladaṃṣṭrābhyām karāladaṃṣṭrābhiḥ
Dativekarāladaṃṣṭrāyai karāladaṃṣṭrābhyām karāladaṃṣṭrābhyaḥ
Ablativekarāladaṃṣṭrāyāḥ karāladaṃṣṭrābhyām karāladaṃṣṭrābhyaḥ
Genitivekarāladaṃṣṭrāyāḥ karāladaṃṣṭrayoḥ karāladaṃṣṭrāṇām
Locativekarāladaṃṣṭrāyām karāladaṃṣṭrayoḥ karāladaṃṣṭrāsu

Adverb -karāladaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria