Declension table of ?karāladaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativekarāladaṃṣṭram karāladaṃṣṭre karāladaṃṣṭrāṇi
Vocativekarāladaṃṣṭra karāladaṃṣṭre karāladaṃṣṭrāṇi
Accusativekarāladaṃṣṭram karāladaṃṣṭre karāladaṃṣṭrāṇi
Instrumentalkarāladaṃṣṭreṇa karāladaṃṣṭrābhyām karāladaṃṣṭraiḥ
Dativekarāladaṃṣṭrāya karāladaṃṣṭrābhyām karāladaṃṣṭrebhyaḥ
Ablativekarāladaṃṣṭrāt karāladaṃṣṭrābhyām karāladaṃṣṭrebhyaḥ
Genitivekarāladaṃṣṭrasya karāladaṃṣṭrayoḥ karāladaṃṣṭrāṇām
Locativekarāladaṃṣṭre karāladaṃṣṭrayoḥ karāladaṃṣṭreṣu

Compound karāladaṃṣṭra -

Adverb -karāladaṃṣṭram -karāladaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria