Declension table of ?karāladaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativekarāladaṃṣṭraḥ karāladaṃṣṭrau karāladaṃṣṭrāḥ
Vocativekarāladaṃṣṭra karāladaṃṣṭrau karāladaṃṣṭrāḥ
Accusativekarāladaṃṣṭram karāladaṃṣṭrau karāladaṃṣṭrān
Instrumentalkarāladaṃṣṭreṇa karāladaṃṣṭrābhyām karāladaṃṣṭraiḥ karāladaṃṣṭrebhiḥ
Dativekarāladaṃṣṭrāya karāladaṃṣṭrābhyām karāladaṃṣṭrebhyaḥ
Ablativekarāladaṃṣṭrāt karāladaṃṣṭrābhyām karāladaṃṣṭrebhyaḥ
Genitivekarāladaṃṣṭrasya karāladaṃṣṭrayoḥ karāladaṃṣṭrāṇām
Locativekarāladaṃṣṭre karāladaṃṣṭrayoḥ karāladaṃṣṭreṣu

Compound karāladaṃṣṭra -

Adverb -karāladaṃṣṭram -karāladaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria