Declension table of ?karālabhairava

Deva

NeuterSingularDualPlural
Nominativekarālabhairavam karālabhairave karālabhairavāṇi
Vocativekarālabhairava karālabhairave karālabhairavāṇi
Accusativekarālabhairavam karālabhairave karālabhairavāṇi
Instrumentalkarālabhairaveṇa karālabhairavābhyām karālabhairavaiḥ
Dativekarālabhairavāya karālabhairavābhyām karālabhairavebhyaḥ
Ablativekarālabhairavāt karālabhairavābhyām karālabhairavebhyaḥ
Genitivekarālabhairavasya karālabhairavayoḥ karālabhairavāṇām
Locativekarālabhairave karālabhairavayoḥ karālabhairaveṣu

Compound karālabhairava -

Adverb -karālabhairavam -karālabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria