Declension table of ?karālānana

Deva

NeuterSingularDualPlural
Nominativekarālānanam karālānane karālānanāni
Vocativekarālānana karālānane karālānanāni
Accusativekarālānanam karālānane karālānanāni
Instrumentalkarālānanena karālānanābhyām karālānanaiḥ
Dativekarālānanāya karālānanābhyām karālānanebhyaḥ
Ablativekarālānanāt karālānanābhyām karālānanebhyaḥ
Genitivekarālānanasya karālānanayoḥ karālānanānām
Locativekarālānane karālānanayoḥ karālānaneṣu

Compound karālānana -

Adverb -karālānanam -karālānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria