Declension table of ?karālānana

Deva

MasculineSingularDualPlural
Nominativekarālānanaḥ karālānanau karālānanāḥ
Vocativekarālānana karālānanau karālānanāḥ
Accusativekarālānanam karālānanau karālānanān
Instrumentalkarālānanena karālānanābhyām karālānanaiḥ karālānanebhiḥ
Dativekarālānanāya karālānanābhyām karālānanebhyaḥ
Ablativekarālānanāt karālānanābhyām karālānanebhyaḥ
Genitivekarālānanasya karālānanayoḥ karālānanānām
Locativekarālānane karālānanayoḥ karālānaneṣu

Compound karālānana -

Adverb -karālānanam -karālānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria