Declension table of ?karālākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karālākṣaḥ | karālākṣau | karālākṣāḥ |
Vocative | karālākṣa | karālākṣau | karālākṣāḥ |
Accusative | karālākṣam | karālākṣau | karālākṣān |
Instrumental | karālākṣeṇa | karālākṣābhyām | karālākṣaiḥ |
Dative | karālākṣāya | karālākṣābhyām | karālākṣebhyaḥ |
Ablative | karālākṣāt | karālākṣābhyām | karālākṣebhyaḥ |
Genitive | karālākṣasya | karālākṣayoḥ | karālākṣāṇām |
Locative | karālākṣe | karālākṣayoḥ | karālākṣeṣu |