Declension table of ?karāghāta

Deva

MasculineSingularDualPlural
Nominativekarāghātaḥ karāghātau karāghātāḥ
Vocativekarāghāta karāghātau karāghātāḥ
Accusativekarāghātam karāghātau karāghātān
Instrumentalkarāghātena karāghātābhyām karāghātaiḥ karāghātebhiḥ
Dativekarāghātāya karāghātābhyām karāghātebhyaḥ
Ablativekarāghātāt karāghātābhyām karāghātebhyaḥ
Genitivekarāghātasya karāghātayoḥ karāghātānām
Locativekarāghāte karāghātayoḥ karāghāteṣu

Compound karāghāta -

Adverb -karāghātam -karāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria