Declension table of ?karāṭa

Deva

MasculineSingularDualPlural
Nominativekarāṭaḥ karāṭau karāṭāḥ
Vocativekarāṭa karāṭau karāṭāḥ
Accusativekarāṭam karāṭau karāṭān
Instrumentalkarāṭena karāṭābhyām karāṭaiḥ karāṭebhiḥ
Dativekarāṭāya karāṭābhyām karāṭebhyaḥ
Ablativekarāṭāt karāṭābhyām karāṭebhyaḥ
Genitivekarāṭasya karāṭayoḥ karāṭānām
Locativekarāṭe karāṭayoḥ karāṭeṣu

Compound karāṭa -

Adverb -karāṭam -karāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria