Declension table of karaṇīya

Deva

NeuterSingularDualPlural
Nominativekaraṇīyam karaṇīye karaṇīyāni
Vocativekaraṇīya karaṇīye karaṇīyāni
Accusativekaraṇīyam karaṇīye karaṇīyāni
Instrumentalkaraṇīyena karaṇīyābhyām karaṇīyaiḥ
Dativekaraṇīyāya karaṇīyābhyām karaṇīyebhyaḥ
Ablativekaraṇīyāt karaṇīyābhyām karaṇīyebhyaḥ
Genitivekaraṇīyasya karaṇīyayoḥ karaṇīyānām
Locativekaraṇīye karaṇīyayoḥ karaṇīyeṣu

Compound karaṇīya -

Adverb -karaṇīyam -karaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria