Declension table of ?karaṇavigama

Deva

MasculineSingularDualPlural
Nominativekaraṇavigamaḥ karaṇavigamau karaṇavigamāḥ
Vocativekaraṇavigama karaṇavigamau karaṇavigamāḥ
Accusativekaraṇavigamam karaṇavigamau karaṇavigamān
Instrumentalkaraṇavigamena karaṇavigamābhyām karaṇavigamaiḥ karaṇavigamebhiḥ
Dativekaraṇavigamāya karaṇavigamābhyām karaṇavigamebhyaḥ
Ablativekaraṇavigamāt karaṇavigamābhyām karaṇavigamebhyaḥ
Genitivekaraṇavigamasya karaṇavigamayoḥ karaṇavigamānām
Locativekaraṇavigame karaṇavigamayoḥ karaṇavigameṣu

Compound karaṇavigama -

Adverb -karaṇavigamam -karaṇavigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria