Declension table of ?karaṇavatā

Deva

FeminineSingularDualPlural
Nominativekaraṇavatā karaṇavate karaṇavatāḥ
Vocativekaraṇavate karaṇavate karaṇavatāḥ
Accusativekaraṇavatām karaṇavate karaṇavatāḥ
Instrumentalkaraṇavatayā karaṇavatābhyām karaṇavatābhiḥ
Dativekaraṇavatāyai karaṇavatābhyām karaṇavatābhyaḥ
Ablativekaraṇavatāyāḥ karaṇavatābhyām karaṇavatābhyaḥ
Genitivekaraṇavatāyāḥ karaṇavatayoḥ karaṇavatānām
Locativekaraṇavatāyām karaṇavatayoḥ karaṇavatāsu

Adverb -karaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria