Declension table of ?karaṇavat

Deva

MasculineSingularDualPlural
Nominativekaraṇavān karaṇavantau karaṇavantaḥ
Vocativekaraṇavan karaṇavantau karaṇavantaḥ
Accusativekaraṇavantam karaṇavantau karaṇavataḥ
Instrumentalkaraṇavatā karaṇavadbhyām karaṇavadbhiḥ
Dativekaraṇavate karaṇavadbhyām karaṇavadbhyaḥ
Ablativekaraṇavataḥ karaṇavadbhyām karaṇavadbhyaḥ
Genitivekaraṇavataḥ karaṇavatoḥ karaṇavatām
Locativekaraṇavati karaṇavatoḥ karaṇavatsu

Compound karaṇavat -

Adverb -karaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria