Declension table of ?karaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativekaraṇaprakāśaḥ karaṇaprakāśau karaṇaprakāśāḥ
Vocativekaraṇaprakāśa karaṇaprakāśau karaṇaprakāśāḥ
Accusativekaraṇaprakāśam karaṇaprakāśau karaṇaprakāśān
Instrumentalkaraṇaprakāśena karaṇaprakāśābhyām karaṇaprakāśaiḥ karaṇaprakāśebhiḥ
Dativekaraṇaprakāśāya karaṇaprakāśābhyām karaṇaprakāśebhyaḥ
Ablativekaraṇaprakāśāt karaṇaprakāśābhyām karaṇaprakāśebhyaḥ
Genitivekaraṇaprakāśasya karaṇaprakāśayoḥ karaṇaprakāśānām
Locativekaraṇaprakāśe karaṇaprakāśayoḥ karaṇaprakāśeṣu

Compound karaṇaprakāśa -

Adverb -karaṇaprakāśam -karaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria