Declension table of ?karaṇagrāma

Deva

MasculineSingularDualPlural
Nominativekaraṇagrāmaḥ karaṇagrāmau karaṇagrāmāḥ
Vocativekaraṇagrāma karaṇagrāmau karaṇagrāmāḥ
Accusativekaraṇagrāmam karaṇagrāmau karaṇagrāmān
Instrumentalkaraṇagrāmeṇa karaṇagrāmābhyām karaṇagrāmaiḥ karaṇagrāmebhiḥ
Dativekaraṇagrāmāya karaṇagrāmābhyām karaṇagrāmebhyaḥ
Ablativekaraṇagrāmāt karaṇagrāmābhyām karaṇagrāmebhyaḥ
Genitivekaraṇagrāmasya karaṇagrāmayoḥ karaṇagrāmāṇām
Locativekaraṇagrāme karaṇagrāmayoḥ karaṇagrāmeṣu

Compound karaṇagrāma -

Adverb -karaṇagrāmam -karaṇagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria